B 18-20 Anantavratakathā

Manuscript culture infobox

Filmed in: B 18/20
Title: Ananta(caturdaśī)vratakathā
Dimensions: 28.5 x 5 cm x 11 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/822
Remarks:


Reel No. B 18-20

Title: Anantavratakathā

Subject: Karmakāṇḍa

Language: Sanskrit

Manuscript Details

Script: Maithili

Material: palm-leaf

State: complete

Size: 28.5 x 5.0 cm

Binding Hole: 1, left of the centre

Folios: 12

Lines per Folio: 5

Foliation: figures in the left margin of the verso

Date of Copying:

Place of Deposit: NAK

Accession No.: 5-822

Manuscript Features

The script is Maithili with some influence of Newari.


Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

bhādraśukla[[ca]]turddaśyām anantavratācaraṇavidhir atra kathyate | pūrvvāhne snātvā dhautasitāmbaraṃ paridhāya tad varīyaṃ(?) kṛtvā | sandhyādi yāvad ekanityakṛtyaṃ nirvvartyāśu tu gomayopaliptabhūmau paṭāmāma(?) taṇḍulaśvetacurṇṇena(!) likhitvā | tanmadhye akṣatopari navaśyāmakalaśa(!) saphalāmbupūrṇṇaṃ sthāpya | tadupari kuśavinirmmitaṃ caturbbhujam anantaṃ niveśayet | tataḥ kuśahasto bhūtvācamya viṣṭaro[[pa]]viṣṭaḥ prāṅmukhaprāṇāyāmatrayaṃ kuryāt | tato puṣya(!)candanarakṣatair(?) ātmānaṃ samartharcya(!) vākyaṃ kuryāt || (fol. 1v1-5)


End

śīlayāsa(!) ca dharmm(ātmā) bhuktvā bhogān manorathān |
ante jagāma saḥ svarggaṃ nakṣatro bhūt punar vva.. |
kalya(?)sthāyī ca saṃbhūto dṛśyate dyāpi puṣkalaṃ |
anantavratadharmmeṇa samyak(tī)rṇṇena pāṇḍava
etat te kathitaṃ pārtha vratānāṃ vratam uttamaṃ |
yat kṛtvā sarvvapāpebhyo mucyate nā[[tra]] saṃśayaḥ |
ye śṛṇvanti satataṃ vācyamānanarottamāḥ
te(!) sarvvapāpavinirmmuktāḥ yāsyanti paramāṃ gatiṃ |

saṃsāragahvaraguhā(!) sukhaṃ vibhartuṃ
vāñcanti ye kurukulodbhavaśuddhasatvāḥ
saṃpūjya taṃ tribhuvane śamanan tad evaṃ
badhnanti dakṣiṇakare †ravaḍokalakan te† ||<ref >pādas a and d are unmetrical. </ref> (12r3-12v3)

<references/>

Colophon

iti bhaviṣyottare anantacaturddaśīvratakathā samāptā || || la saṃ 221 bhādraśudi 10 budhe || || oṃ bhagavan sūryabhagavatyo(!) devata(!) | oṃ adya bhādraśuklaca[[tu]]rddaśyāṃ tithau aihikage(?)

Microfilm Details

Reel No. B 18/20

Date of Filming: 07-09-1970

Exposures:

Used Copy: Kathmandu (scan)

Type of Film: positive

Remarks:

Catalogued by AM

Date: 22-09-2011